B 74-19 Vedāntarahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 74/19
Title: Vedāntarahasya
Dimensions: 25.5 x 10.5 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5732
Remarks:


Reel No. B 74-19 MTM Inventory No.: 105812

Title Vedāntarahasya

Author Vedāntavāgīśabhaṭṭācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 3v–4r

Size 25.3 x 10.9 cm

Folios 15

Lines per Folio 10

Foliation figures in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5732

Manuscript Features

MTM contains the incomplete text of the Vedāntarahasya and completed verse of the Vākyasudhā.

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ ||

nisargasundaraṃ divyaṃ saccidānandavigrahaṃ ||

vande vedāntavāgīśaṃ bhaṭṭācāryasureśvaraṃ || 1 ||

(2) atha vedāntarahasyam ucyate ||

padārtho dvividhaḥ ||

caitanyaṃ jaḍaṃ ca || caitanyam apyanekavidhaṃ || ekam īśvarasaṃ(3)jñāṃ tanmāyopahitaṃ || aparaṃ jīvasaṃjñaṃ || tad avidyopahitaṃ || avidyā ca svāśrayavyāmohikā ajñānaśa(4)tiḥ (!) || (exp. 5t1–4)

End

jñānāgniḥ sarvakarmāṇi bhaṣmasāt kuruterjuneti || sarvakarmā(10)ṇi saṃcitānītyarthaḥ || na tu prārabdhāni teṣāṃ bhogaikanāśyatvāt || prārabdhanāśānanta(11)raṃ acireṇāiva kāṃ (!) na prāptasvarūpavidehakaivalyo bhavati || ❁ || (exp. 2,9–11)

Colophon

|| iti śrīmad vedāntavāgī(12)śabhaṭṭācāryaviracitaṃ vedāntarahasyākhyaṃ prakaranaṃ (!) samāptaṃ || sarveṣām upakārāyaivedaṃ bhavatu śrīkṛṣṇa || ❁ || ❁ || (exp.2,11–12)

Microfilm Details

Reel No. B 74/19

Date of Filming not indicated

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks text is in exp. 5–2,

Catalogued by MS

Date 30-10-2007

Bibliography