B 74-19 Vedāntarahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 74/19
Title: Vedāntarahasya
Dimensions: 25.5 x 10.5 cm x 20 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5732
Remarks:
Reel No. B 74-19 MTM Inventory No.: 105812
Title Vedāntarahasya
Author Vedāntavāgīśabhaṭṭācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. 3v–4r
Size 25.3 x 10.9 cm
Folios 15
Lines per Folio 10
Foliation figures in the upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5732
Manuscript Features
MTM contains the incomplete text of the Vedāntarahasya and completed verse of the Vākyasudhā.
Excerpts
Beginning
śrīmahāgaṇapataye namaḥ ||
nisargasundaraṃ divyaṃ saccidānandavigrahaṃ ||
vande vedāntavāgīśaṃ bhaṭṭācāryasureśvaraṃ || 1 ||
(2) atha vedāntarahasyam ucyate ||
padārtho dvividhaḥ ||
caitanyaṃ jaḍaṃ ca || caitanyam apyanekavidhaṃ || ekam īśvarasaṃ(3)jñāṃ tanmāyopahitaṃ || aparaṃ jīvasaṃjñaṃ || tad avidyopahitaṃ || avidyā ca svāśrayavyāmohikā ajñānaśa(4)tiḥ (!) || (exp. 5t1–4)
End
jñānāgniḥ sarvakarmāṇi bhaṣmasāt kuruterjuneti || sarvakarmā(10)ṇi saṃcitānītyarthaḥ || na tu prārabdhāni teṣāṃ bhogaikanāśyatvāt || prārabdhanāśānanta(11)raṃ acireṇāiva kāṃ (!) na prāptasvarūpavidehakaivalyo bhavati || ❁ || (exp. 2,9–11)
Colophon
|| iti śrīmad vedāntavāgī(12)śabhaṭṭācāryaviracitaṃ vedāntarahasyākhyaṃ prakaranaṃ (!) samāptaṃ || sarveṣām upakārāyaivedaṃ bhavatu śrīkṛṣṇa || ❁ || ❁ || (exp.2,11–12)
Microfilm Details
Reel No. B 74/19
Date of Filming not indicated
Exposures 21
Used Copy Kathmandu
Type of Film positive
Remarks text is in exp. 5–2,
Catalogued by MS
Date 30-10-2007
Bibliography